ऋग्वेद - मण्डल 10/ सूक्त 127/ मन्त्र 4
ऋषिः - कुशिकः सौभरो, रात्रिर्वा भारद्वाजी
देवता - रात्रिस्तवः
छन्दः - गायत्री
स्वरः - षड्जः
सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि । वृ॒क्षे न व॑स॒तिं वय॑: ॥
स्वर सहित पद पाठसा । नः॒ । अ॒द्य । यस्याः॑ । व॒यम् । नि । ते॒ । याम॑न् । अवि॑क्ष्महि । वृ॒क्षे । न । व॒स॒तिम् । वयः॑ ॥
स्वर रहित मन्त्र
सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि । वृक्षे न वसतिं वय: ॥
स्वर रहित पद पाठसा । नः । अद्य । यस्याः । वयम् । नि । ते । यामन् । अविक्ष्महि । वृक्षे । न । वसतिम् । वयः ॥ १०.१२७.४
ऋग्वेद - मण्डल » 10; सूक्त » 127; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 4
अष्टक » 8; अध्याय » 7; वर्ग » 14; मन्त्र » 4
Meaning -
That night divine, on whose arrival we rest in the home like birds asleep in their nest, may, we pray, be restful and auspicious for us now.