Loading...
ऋग्वेद मण्डल - 10 के सूक्त 133 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 133/ मन्त्र 6
    ऋषिः - सुदाः पैजवनः देवता - इन्द्र: छन्दः - महापङ्क्ति स्वरः - पञ्चमः

    व॒यमि॑न्द्र त्वा॒यव॑: सखि॒त्वमा र॑भामहे । ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा॑नि दुरि॒ता नभ॑न्तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥

    स्वर सहित पद पाठ

    व॒यम् । इ॒न्द्र॒ । त्वा॒ऽयवः॑ । स॒खि॒ऽत्वम् । आ । र॒भा॒म॒हे॒ । ऋ॒तस्य॑ । नः॒ । प॒था । न॒याति॑ । विश्वा॑नि । दुः॒ऽइ॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥


    स्वर रहित मन्त्र

    वयमिन्द्र त्वायव: सखित्वमा रभामहे । ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥

    स्वर रहित पद पाठ

    वयम् । इन्द्र । त्वाऽयवः । सखिऽत्वम् । आ । रभामहे । ऋतस्य । नः । पथा । नयाति । विश्वानि । दुःऽइता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥ १०.१३३.६

    ऋग्वेद - मण्डल » 10; सूक्त » 133; मन्त्र » 6
    अष्टक » 8; अध्याय » 7; वर्ग » 21; मन्त्र » 6

    Meaning -
    Indra, we are yours, we love you and cherish your friendship. Lead us forward by the path of truth and rectitude across all sins and evils of the world. Save us and let the alien strings and force of the bows of sin and evil snap under their own tension.

    इस भाष्य को एडिट करें
    Top