Loading...
ऋग्वेद मण्डल - 10 के सूक्त 133 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 133/ मन्त्र 7
    ऋषिः - सुदाः पैजवनः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    अ॒स्मभ्यं॒ सु त्वमि॑न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे । अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

    स्वर सहित पद पाठ

    अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे । अच्छि॑द्रऽऊध्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥


    स्वर रहित मन्त्र

    अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे । अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥

    स्वर रहित पद पाठ

    अस्मभ्यम् । सु । त्वम् । इन्द्र । ताम् । शिक्ष । या । दोहते । प्रति । वरम् । जरित्रे । अच्छिद्रऽऊध्नी । पीपयत् । यथा । नः । सहस्रऽधारा । पयसा । मही । गौः ॥ १०.१३३.७

    ऋग्वेद - मण्डल » 10; सूक्त » 133; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 21; मन्त्र » 7

    Meaning -
    Indra, lord of splendour, pray bless us with that perennial cow, that speech, knowledge and vision which gives the cherished milk of life for the celebrant so that this great earth, this light of divinity, an infinite ocean of living vitality, may shower us with abundance in a thousand streams.

    इस भाष्य को एडिट करें
    Top