Loading...
ऋग्वेद मण्डल - 10 के सूक्त 136 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 6
    ऋषिः - मुनयो वातरशनाः देवता - केशिनः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    अ॒प्स॒रसां॑ गन्ध॒र्वाणां॑ मृ॒गाणां॒ चर॑णे॒ चर॑न् । के॒शी केत॑स्य वि॒द्वान्त्सखा॑ स्वा॒दुर्म॒दिन्त॑मः ॥

    स्वर सहित पद पाठ

    अ॒प्स॒रसा॑म् । ग॒न्ध॒र्वाणा॑म् । मृ॒गाणा॑म् । चर॑णे । चर॑न् । के॒शी । केत॑स्य । वि॒द्वान् । सखा॑ । स्वा॒दुः । म॒दिन्ऽत॑मः ॥


    स्वर रहित मन्त्र

    अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् । केशी केतस्य विद्वान्त्सखा स्वादुर्मदिन्तमः ॥

    स्वर रहित पद पाठ

    अप्सरसाम् । गन्धर्वाणाम् । मृगाणाम् । चरणे । चरन् । केशी । केतस्य । विद्वान् । सखा । स्वादुः । मदिन्ऽतमः ॥ १०.१३६.६

    ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 6
    अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 6

    Meaning -
    Pervasive and radiating in the course of light rays in the sky, over the earth and in the solar region itself, the sun, treasure source of radiation, concomitant with fire, warmth of life and light, is the highest inspirer of joy, most soothing source of the sweetness of existence.$(The soul itself is the reservoir of eternal joy in the microcosmic existence of the human individual in its spiritual journey on earth, in the sky, in the solar region, in short, all over in its state of existence all time all over space.)

    इस भाष्य को एडिट करें
    Top