Loading...
ऋग्वेद मण्डल - 10 के सूक्त 136 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 136/ मन्त्र 7
    ऋषिः - मुनयो वातरशनाः देवता - केशिनः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    वा॒युर॑स्मा॒ उपा॑मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा । के॒शी वि॒षस्य॒ पात्रे॑ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ॥

    स्वर सहित पद पाठ

    वा॒युर् । अ॒स्मै॒ । उप॑ । अ॒म॒न्थ॒त् । पि॒नष्टि॑ । स्म॒ । कु॒न॒न्न॒मा । के॒शी । वि॒षस्य॑ । पात्रे॑ण । यत् । रु॒द्रेण॑ । अपि॑बत् । स॒ह ॥


    स्वर रहित मन्त्र

    वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥

    स्वर रहित पद पाठ

    वायुर् । अस्मै । उप । अमन्थत् । पिनष्टि । स्म । कुनन्नमा । केशी । विषस्य । पात्रेण । यत् । रुद्रेण । अपिबत् । सह ॥ १०.१३६.७

    ऋग्वेद - मण्डल » 10; सूक्त » 136; मन्त्र » 7
    अष्टक » 8; अध्याय » 7; वर्ग » 24; मन्त्र » 7

    Meaning -
    When the sun drinks the soma fragrance of yajna and the vapours of water arising from the earthly vedi by the spatial cup along with the fire of the vedi, then the wind chums the wealth of nature’s bounties and the inviolable thunder grinds the grosser gifts of nature to the refined particles of rain for the earth and the moral and spiritual yajnic values for the soul of humanity.

    इस भाष्य को एडिट करें
    Top