Loading...
ऋग्वेद मण्डल - 10 के सूक्त 137 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 137/ मन्त्र 3
    ऋषिः - सप्त ऋषय एकर्चाः देवता - विश्वेदेवा: छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑: । त्वं हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑से ॥

    स्वर सहित पद पाठ

    आ । वा॒त॒ । वा॒हि॒ । भे॒ष॒जम् । वि । वा॒त॒ । वा॒हि॒ । यत् । रपः॑ । त्वम् । हि । वि॒श्वऽभे॑षजः । दे॒वाना॑म् । दू॒तः । ईय॑से ॥


    स्वर रहित मन्त्र

    आ वात वाहि भेषजं वि वात वाहि यद्रप: । त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥

    स्वर रहित पद पाठ

    आ । वात । वाहि । भेषजम् । वि । वात । वाहि । यत् । रपः । त्वम् । हि । विश्वऽभेषजः । देवानाम् । दूतः । ईयसे ॥ १०.१३७.३

    ऋग्वेद - मण्डल » 10; सूक्त » 137; मन्त्र » 3
    अष्टक » 8; अध्याय » 7; वर्ग » 25; मन्त्र » 3

    Meaning -
    O breeze of fresh life, bring in the healing balm, blow out whatever is sinful and polluted. You blow as the divine breath of life and freshness, and you alone bring in the universal sanative.

    इस भाष्य को एडिट करें
    Top