Loading...
ऋग्वेद मण्डल - 10 के सूक्त 139 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 139/ मन्त्र 5
    ऋषिः - विश्वावसुर्देवगन्धर्वः देवता - सविता छन्दः - त्रिष्टुप् स्वरः - धैवतः

    वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मान॑: । यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्याः ॥

    स्वर सहित पद पाठ

    वि॒श्वऽव॑सुः । अ॒भि । तत् । नः॒ । गृ॒णा॒तु॒ । दि॒व्यः । ग॒न्ध॒र्वः । रज॑सः । वि॒ऽमानः । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म । धियः॑ । हि॒न्वा॒नः । धियः॑ । इत् । नः॒ । अ॒व्याः॒ ॥


    स्वर रहित मन्त्र

    विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमान: । यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥

    स्वर रहित पद पाठ

    विश्वऽवसुः । अभि । तत् । नः । गृणातु । दिव्यः । गन्धर्वः । रजसः । विऽमानः । यत् । वा । घ । सत्यम् । उत । यत् । न । विद्म । धियः । हिन्वानः । धियः । इत् । नः । अव्याः ॥ १०.१३९.५

    ऋग्वेद - मण्डल » 10; सूक्त » 139; मन्त्र » 5
    अष्टक » 8; अध्याय » 7; वर्ग » 27; मन्त्र » 5

    Meaning -
    May the spirit of the universe, shelter home of the world and world’s wealth and knowledge, divine sustainer of the universe and universal wisdom, maker and measurer of the universe in space and time, enlighten us of what is the truth of existence, what we do not know. May he inspire our vision and intelligence, and protect and promote our intelligence, will and actions.

    इस भाष्य को एडिट करें
    Top