ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 15
य॒माय॒ मधु॑मत्तमं॒ राज्ञे॑ ह॒व्यं जु॑होतन । इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्य॒: पूर्वे॑भ्यः पथि॒कृद्भ्य॑: ॥
स्वर सहित पद पाठय॒माय॑ । मधु॑मत्ऽतमम् । राज्ञे॑ । ह॒व्यम् । जु॒हो॒त॒न॒ । इ॒दम् । नमः॑ । ऋषि॑ऽभ्यः । पू॒र्व॒ऽजेभ्यः॑ । पूर्वे॑भ्यः । प॒थि॒कृत्ऽभ्यः॑ ॥
स्वर रहित मन्त्र
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्य: पूर्वेभ्यः पथिकृद्भ्य: ॥
स्वर रहित पद पाठयमाय । मधुमत्ऽतमम् । राज्ञे । हव्यम् । जुहोतन । इदम् । नमः । ऋषिऽभ्यः । पूर्वऽजेभ्यः । पूर्वेभ्यः । पथिकृत्ऽभ्यः ॥ १०.१४.१५
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 15
अष्टक » 7; अध्याय » 6; वर्ग » 16; मन्त्र » 5
अष्टक » 7; अध्याय » 6; वर्ग » 16; मन्त्र » 5
Meaning -
Offer the sweetest and holiest honeyed oblations to Yama, Lord of time and refulgent sovereign of the cosmic order. This homage is in honour of the sagely seers, the forefathers, the ancients who carved the paths of life for us.