ऋग्वेद - मण्डल 10/ सूक्त 14/ मन्त्र 2
य॒मो नो॑ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू॑ति॒रप॑भर्त॒वा उ॑ । यत्रा॑ न॒: पूर्वे॑ पि॒तर॑: परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॒॑ अनु॒ स्वाः ॥
स्वर सहित पद पाठय॒मः । नः॒ । गा॒तुम् । प्र॒थ॒मः । वि॒वे॒द॒ । न । ए॒षा । गव्यू॑ति॒र् अप॑ऽभ॒र्त॒वै । ऊँ॒ इति॑ । यत्र॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒रा॒ऽई॒युः । ए॒ना । ज॒ज्ञा॒नाः । प॒थ्याः॑ । अनु॑ । स्वाः ॥
स्वर रहित मन्त्र
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । यत्रा न: पूर्वे पितर: परेयुरेना जज्ञानाः पथ्या३ अनु स्वाः ॥
स्वर रहित पद पाठयमः । नः । गातुम् । प्रथमः । विवेद । न । एषा । गव्यूतिर् अपऽभर्तवै । ऊँ इति । यत्र । नः । पूर्वे । पितरः । पराऽईयुः । एना । जज्ञानाः । पथ्याः । अनु । स्वाः ॥ १०.१४.२
ऋग्वेद - मण्डल » 10; सूक्त » 14; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 14; मन्त्र » 2
Meaning -
Time, first and highest of existence, knows as it comprehends our course of life, and that course no one can avoid, escape, alter or alternate, and that same is the path by which our earlier forefathers went their way, and that is the path by which all who are bom go their way, knowing according to their Dharma and choice. Honour that time with homage.