Loading...
ऋग्वेद मण्डल - 10 के सूक्त 140 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 140/ मन्त्र 1
    ऋषिः - अग्निः पावकः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥

    स्वर सहित पद पाठ

    अग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा । वाज॑म् । उ॒क्थ्यृ॑अ॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ॥


    स्वर रहित मन्त्र

    अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो । बृहद्भानो शवसा वाजमुक्थ्यं१ दधासि दाशुषे कवे ॥

    स्वर रहित पद पाठ

    अग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो इति विभाऽवसो । बृहद्भानो इति बृहत्ऽभानो । शवसा । वाजम् । उक्थ्यृअम् । दधासि । दाशुषे । कवे ॥ १०.१४०.१

    ऋग्वेद - मण्डल » 10; सूक्त » 140; मन्त्र » 1
    अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 1

    Meaning -
    Agni, leading light of life, great is your vigour, power and felicity, shining, inspiring and incessantly flowing. O refulgent lord, your flames rise high and blaze fiercely. Light and fire of Infinity, omniscient poet and creator, by your power, potential and abundance, you bear and bring admirable food, energy and fulfilment with the sense of victory for the generous giver and selfless yajaka.

    इस भाष्य को एडिट करें
    Top