Loading...
ऋग्वेद मण्डल - 10 के सूक्त 140 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 140/ मन्त्र 2
    ऋषिः - अग्निः पावकः देवता - अग्निः छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥

    स्वर सहित पद पाठ

    पा॒व॒कऽव॑र्चाः । शु॒क्रऽव॑र्चाः । अनू॑नऽवर्चाः । उत् । इ॒य॒र्षि॒ । भा॒नुना॑ । पु॒त्रः॑ । मा॒तरा॑ । वि॒ऽचर॑न् । उ॒प॑ । अ॒व॒सि॒ । पृ॒णक्षि॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥


    स्वर रहित मन्त्र

    पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना । पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥

    स्वर रहित पद पाठ

    पावकऽवर्चाः । शुक्रऽवर्चाः । अनूनऽवर्चाः । उत् । इयर्षि । भानुना । पुत्रः । मातरा । विऽचरन् । उप । अवसि । पृणक्षि । रोदसी इति । उभे इति ॥ १०.१४०.२

    ऋग्वेद - मण्डल » 10; सूक्त » 140; मन्त्र » 2
    अष्टक » 8; अध्याय » 7; वर्ग » 28; मन्त्र » 2

    Meaning -
    Lord of flames of purity, master of immaculate light and power absolutely free from want and weakness, you rise with self-refulgence and, just as the son closely abides by the parents, serves and protects them, so do you pervade, sustain and protect the heaven and earth.

    इस भाष्य को एडिट करें
    Top