Loading...
ऋग्वेद मण्डल - 10 के सूक्त 142 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 142/ मन्त्र 8
    ऋषिः - शार्ङ्गाः देवता - अग्निः छन्दः - अनुष्टुप् स्वरः - गान्धारः

    आय॑ने ते प॒राय॑णे॒ दूर्वा॑ रोहन्तु पु॒ष्पिणी॑: । ह्र॒दाश्च॑ पु॒ण्डरी॑काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ॥

    स्वर सहित पद पाठ

    आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वाः॑ । रो॒ह॒न्तु॒ । पु॒ष्पिणीः॑ । ह्र॒दाः । च॒ । पु॒ण्डरी॑काणि । स॒मु॒द्रस्य॑ । गृ॒हाः । इ॒मे ॥


    स्वर रहित मन्त्र

    आयने ते परायणे दूर्वा रोहन्तु पुष्पिणी: । ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥

    स्वर रहित पद पाठ

    आऽअयने । ते । पराऽअयने । दूर्वाः । रोहन्तु । पुष्पिणीः । ह्रदाः । च । पुण्डरीकाणि । समुद्रस्य । गृहाः । इमे ॥ १०.१४२.८

    ऋग्वेद - मण्डल » 10; सूक्त » 142; मन्त्र » 8
    अष्टक » 8; अध्याय » 7; वर्ग » 30; मन्त्र » 8

    Meaning -
    Agni, may flowers and holy grass grow on your arrival, may flowers and holy grass shower on your departure. Let all these homes be homes close to the infinite ocean, with reservoirs and flowers around.$(The seventh and eighth verses may be addressed to the human soul as well as to Agni, leading light and creative spirit of the cosmos.)

    इस भाष्य को एडिट करें
    Top