ऋग्वेद - मण्डल 10/ सूक्त 160/ मन्त्र 1
ऋषिः - पूरणो वैश्वामित्रः
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ती॒व्रस्या॒भिव॑यसो अ॒स्य पा॑हि सर्वर॒था वि हरी॑ इ॒ह मु॑ञ्च । इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री॑रम॒न्तुभ्य॑मि॒मे सु॒तास॑: ॥
स्वर सहित पद पाठती॒व्रस्य॑ । अ॒भिऽव॑यसः । अ॒स्य । पा॒हि॒ । स॒र्व॒ऽर॒था । वि । हरी॒ इति॑ । इ॒ह । मु॒ञ्च॒ । इन्द्र॑ । मा । त्वा॒ । यज॑मानासः । अ॒न्ये । नि । री॒र॒म॒न् । तुभ्य॑म् । इ॒मे । सु॒तासः॑ ॥
स्वर रहित मन्त्र
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च । इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतास: ॥
स्वर रहित पद पाठतीव्रस्य । अभिऽवयसः । अस्य । पाहि । सर्वऽरथा । वि । हरी इति । इह । मुञ्च । इन्द्र । मा । त्वा । यजमानासः । अन्ये । नि । रीरमन् । तुभ्यम् । इमे । सुतासः ॥ १०.१६०.१
ऋग्वेद - मण्डल » 10; सूक्त » 160; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 18; मन्त्र » 1
Meaning -
O ruler of the world, Indra, take on, protect and promote this vibrant youthful social order, release all the versatile and abundant resources of development here for this purpose, let no other programme or programmers distract your attention. For you and your purpose all these natural and human resources are ready, trained and matured to the full.