ऋग्वेद - मण्डल 10/ सूक्त 161/ मन्त्र 5
ऋषिः - यक्ष्मनाशनः प्राजापत्यः
देवता - राजयक्ष्मघ्नम्
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
आहा॑र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागा॑: पुनर्नव । सर्वा॑ङ्ग॒ सर्वं॑ ते॒ चक्षु॒: सर्व॒मायु॑श्च तेऽविदम् ॥
स्वर सहित पद पाठआ । अ॒हा॒र्ष॒म् । त्वा॒ । अवि॑दम् । त्वा॒ । पुनः॑ । आ । अ॒गाः॒ । पु॒नः॒ऽन॒व॒ । सर्व॑ऽअङ्ग । सर्व॑म् । ते॒ । चक्षुः॑ । सर्व॑म् । आयुः॑ । च॒ । ते॒ । अ॒वि॒द॒म् ॥
स्वर रहित मन्त्र
आहार्षं त्वाविदं त्वा पुनरागा: पुनर्नव । सर्वाङ्ग सर्वं ते चक्षु: सर्वमायुश्च तेऽविदम् ॥
स्वर रहित पद पाठआ । अहार्षम् । त्वा । अविदम् । त्वा । पुनः । आ । अगाः । पुनःऽनव । सर्वऽअङ्ग । सर्वम् । ते । चक्षुः । सर्वम् । आयुः । च । ते । अविदम् ॥ १०.१६१.५
ऋग्वेद - मण्डल » 10; सूक्त » 161; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 19; मन्त्र » 5
अष्टक » 8; अध्याय » 8; वर्ग » 19; मन्त्र » 5
Meaning -
I have delivered you from death and disease, brought you back to life. Live life again, renewed, refreshed again, healthy over all in all limbs, organs and systems function. I have brought back your vision and understanding in full, your life and age in full.