Loading...
ऋग्वेद मण्डल - 10 के सूक्त 162 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 162/ मन्त्र 2
    ऋषिः - रक्षोहा ब्राह्मः देवता - गर्भसंस्त्रावे प्रायश्चित्तम् छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    यस्ते॒ गर्भ॒ममी॑वा दु॒र्णामा॒ योनि॑मा॒शये॑ । अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ॥

    स्वर सहित पद पाठ

    यः । ते॒ । गर्भ॑म् । अमी॑वा । दुः॒ऽनामा॑ । योनि॑म् । आ॒ऽशये॑ । अ॒ग्निः । तम् । ब्रह्म॑णा । स॒ह । निः । क्र॒व्य॒ऽअद॑म् । अ॒नी॒न॒श॒त् ॥


    स्वर रहित मन्त्र

    यस्ते गर्भममीवा दुर्णामा योनिमाशये । अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥

    स्वर रहित पद पाठ

    यः । ते । गर्भम् । अमीवा । दुःऽनामा । योनिम् । आऽशये । अग्निः । तम् । ब्रह्मणा । सह । निः । क्रव्यऽअदम् । अनीनशत् ॥ १०.१६२.२

    ऋग्वेद - मण्डल » 10; सूक्त » 162; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 20; मन्त्र » 2

    Meaning -
    The acute infection that has entered your womb in the reproductive system and consumes your foetus, let Agni, ‘chitraka’, in combination with Brahma, ‘udumbara’, according to the specific formula, destroy and eliminate.

    इस भाष्य को एडिट करें
    Top