ऋग्वेद - मण्डल 10/ सूक्त 162/ मन्त्र 3
ऋषिः - रक्षोहा ब्राह्मः
देवता - गर्भसंस्त्रावे प्रायश्चित्तम्
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् । जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥
स्वर सहित पद पाठयः । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्स्नुम् । यः । स॒री॒सृ॒पम् । जा॒तम् । यः । ते॒ । जिघां॑सति । तम् । इ॒तः । ना॒श॒या॒म॒सि॒ ॥
स्वर रहित मन्त्र
यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् । जातं यस्ते जिघांसति तमितो नाशयामसि ॥
स्वर रहित पद पाठयः । ते । हन्ति । पतयन्तम् । निऽसत्स्नुम् । यः । सरीसृपम् । जातम् । यः । ते । जिघांसति । तम् । इतः । नाशयामसि ॥ १०.१६२.३
ऋग्वेद - मण्डल » 10; सूक्त » 162; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 20; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 20; मन्त्र » 3
Meaning -
Whatever afflicts the insemination and fertilisation process or the moving foetus or whatever hurts and damages your new born baby, we destroy from here.