Loading...
ऋग्वेद मण्डल - 10 के सूक्त 165 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 1
    ऋषिः - कपोतो नैर्ऋतः देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम् छन्दः - स्वराट्त्रिष्टुप् स्वरः - धैवतः

    देवा॑: क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निॠ॑त्या इ॒दमा॑ज॒गाम॑ । तस्मा॑ अर्चाम कृ॒णवा॑म॒ निष्कृ॑तिं॒ शं नो॑ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ॥

    स्वर सहित पद पाठ

    देवाः॑ । क॒पोतः॑ । इ॒षि॒तः । यत् । इ॒च्छन् । दू॒तः । निःऽऋ॑त्याः । इ॒दम् । आ॒ऽज॒गाम॑ । तस्मै॑ । अ॒र्चा॒म॒ । कृ॒णवा॑म । निःऽकृ॑तिम् । शम् । नः॒ । अ॒स्तु॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥


    स्वर रहित मन्त्र

    देवा: कपोत इषितो यदिच्छन्दूतो निॠत्या इदमाजगाम । तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥

    स्वर रहित पद पाठ

    देवाः । कपोतः । इषितः । यत् । इच्छन् । दूतः । निःऽऋत्याः । इदम् । आऽजगाम । तस्मै । अर्चाम । कृणवाम । निःऽकृतिम् । शम् । नः । अस्तु । द्विऽपदे । शम् । चतुःऽपदे ॥ १०.१६५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 1

    Meaning -
    This is a hymn of the Vishvedeva’s, i.e., the leading lights’, response to the arrival of a ‘pigeon’, bird of mysterious message, something like a premonition of destiny, and the human response with honour, acknowledgement and self-preparation. Any such message can be a message of love, friendship and cooperation, or it can be a message of disaster. In either case humanity must respond and make proper preparations to face the consequences. In modem terms, it is an ambassadorial hymn.$O Devas, leading lights of the nation, here is the pigeon, bird of message, ambassador from the land of destiny, come to deliver some message of deep intent. We honour the messenger and prepare for the response. May there be peace and well being for us, for our birds, animals and our people.

    इस भाष्य को एडिट करें
    Top