ऋग्वेद - मण्डल 10/ सूक्त 165/ मन्त्र 2
ऋषिः - कपोतो नैर्ऋतः
देवता - कपोतापहतौप्रायश्चित्तं वैश्वदेवम्
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
शि॒वः क॒पोत॑ इषि॒तो नो॑ अस्त्वना॒गा दे॑वाः शकु॒नो गृ॒हेषु॑ । अ॒ग्निर्हि विप्रो॑ जु॒षतां॑ ह॒विर्न॒: परि॑ हे॒तिः प॒क्षिणी॑ नो वृणक्तु ॥
स्वर सहित पद पाठशि॒वः । क॒पोतः॑ । इ॒षि॒तः । नः॒ । अ॒स्तु॒ । अ॒ना॒गाः । दे॒वाः॒ । श॒कु॒नः । गृ॒हेषु॑ । अ॒ग्निः । हि । विप्रः॑ । जु॒षता॑म् । ह॒विः । नः॒ । परि॑ । हे॒तिः । प॒क्षिणी॑ । नः॒ । वृ॒ण॒क्तु॒ ॥
स्वर रहित मन्त्र
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु । अग्निर्हि विप्रो जुषतां हविर्न: परि हेतिः पक्षिणी नो वृणक्तु ॥
स्वर रहित पद पाठशिवः । कपोतः । इषितः । नः । अस्तु । अनागाः । देवाः । शकुनः । गृहेषु । अग्निः । हि । विप्रः । जुषताम् । हविः । नः । परि । हेतिः । पक्षिणी । नः । वृणक्तु ॥ १०.१६५.२
ऋग्वेद - मण्डल » 10; सूक्त » 165; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 23; मन्त्र » 2
Meaning -
May this bird sent from the land of destiny be good and auspicious for us. May the bird and its message be free from blame and violence in and for our homes. Let this vibrant messenger accept and enjoy our hospitality offered with faith and let there be no strike of the winged force of arms to disturb and uproot us from our settled land.