ऋग्वेद - मण्डल 10/ सूक्त 166/ मन्त्र 1
ऋषिः - ऋषभो वैराजः शाक्वरो वा
देवता - सपत्नघ्नम्
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
ऋ॒ष॒भं मा॑ समा॒नानां॑ स॒पत्ना॑नां विषास॒हिम् । ह॒न्तारं॒ शत्रू॑णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा॑म् ॥
स्वर सहित पद पाठऋ॒ष॒भम् । मा॒ । स॒मा॒नाना॑म् । स॒ऽपत्ना॑नाम् । वि॒ऽस॒स॒हिम् । ह॒न्तार॑म् । शत्रू॑णाम् । कृ॒धि॒ । वि॒ऽराज॑म् । गोऽप॑तिम् । गवा॑म् ॥
स्वर रहित मन्त्र
ऋषभं मा समानानां सपत्नानां विषासहिम् । हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
स्वर रहित पद पाठऋषभम् । मा । समानानाम् । सऽपत्नानाम् । विऽससहिम् । हन्तारम् । शत्रूणाम् । कृधि । विऽराजम् । गोऽपतिम् । गवाम् ॥ १०.१६६.१
ऋग्वेद - मण्डल » 10; सूक्त » 166; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 1
Meaning -
Make me brave and generous among equals, challenger of rivals and adversaries, subduer of enemies, and brilliant leader, protector and promoter of lands, cows and culture of the peoples of the earth.