ऋग्वेद - मण्डल 10/ सूक्त 166/ मन्त्र 2
ऋषिः - ऋषभो वैराजः शाक्वरो वा
देवता - सपत्नघ्नम्
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः । अ॒धः स॒पत्ना॑ मे प॒दोरि॒मे सर्वे॑ अ॒भिष्ठि॑ताः ॥
स्वर सहित पद पाठअ॒हम् । अ॒स्मि॒ । स॒प॒त्न॒ऽहा । इन्द्रः॑ऽइव । अरि॑ष्टः । अक्ष॑तः । अ॒धः । स॒ऽपत्नाः॑ । मे॒ । प॒दोः । इ॒मे । सर्वे॑ । अ॒भिऽस्थि॑ताः ॥
स्वर रहित मन्त्र
अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः । अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥
स्वर रहित पद पाठअहम् । अस्मि । सपत्नऽहा । इन्द्रःऽइव । अरिष्टः । अक्षतः । अधः । सऽपत्नाः । मे । पदोः । इमे । सर्वे । अभिऽस्थिताः ॥ १०.१६६.२
ऋग्वेद - मण्डल » 10; सूक्त » 166; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 24; मन्त्र » 2
Meaning -
I am like Indra, destroyer of adversaries, unhurt, uninjured, and unbroken. All these rivals, adversaries and enemies ranged against me are under my foot.