Loading...
ऋग्वेद मण्डल - 10 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 17/ मन्त्र 1
    ऋषिः - देवश्रवा यामायनः देवता - सरण्यूः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    त्वष्टा॑ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे॑ति । य॒मस्य॑ मा॒ता प॑र्यु॒ह्यमा॑ना म॒हो जा॒या विव॑स्वतो ननाश ॥

    स्वर सहित पद पाठ

    त्वष्टा॑ । दु॒हि॒त्रे । व॒ह॒तुम् । कृ॒णो॒ति॒ । इति॑ । इ॒दम् । विश्व॑म् । भुव॑नम् । सम् । ए॒ति॒ । य॒मस्य॑ । मा॒ता । प॒रि॒ऽउ॒ह्यमा॑ना । म॒हः । जा॒या । विव॑वस्वतः । न॒ना॒श॒ ॥


    स्वर रहित मन्त्र

    त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥

    स्वर रहित पद पाठ

    त्वष्टा । दुहित्रे । वहतुम् । कृणोति । इति । इदम् । विश्वम् । भुवनम् । सम् । एति । यमस्य । माता । परिऽउह्यमाना । महः । जाया । विववस्वतः । ननाश ॥ १०.१७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 17; मन्त्र » 1
    अष्टक » 7; अध्याय » 6; वर्ग » 23; मन्त्र » 1

    Meaning -
    Tvashta, cosmic maker of forms of existence, for the fulfilment of the creative urge of nature, Prakrti, initiates the process of evolution and the entire universe comes into being in cosmic time. While Prakrti, consort of the self-refulgent creator Savita (Tvashta Being its forming faculty) and mother origin of the order of evolution, is fertilised and moved on to its generative function, it disappears, that is, it converts from its original and intangible essence into the tangible creative form and power in existence.

    इस भाष्य को एडिट करें
    Top