ऋग्वेद - मण्डल 10/ सूक्त 17/ मन्त्र 2
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वी सव॑र्णामददु॒र्विव॑स्वते । उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥
स्वर सहित पद पाठअप॑ । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्यः । कृ॒त्वी । सऽव॑र्णाम् । अ॒द॒दुः॒ । विव॑स्वते । उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊँ॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यूः ॥
स्वर रहित मन्त्र
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥
स्वर रहित पद पाठअप । अगूहन् । अमृताम् । मर्त्येभ्यः । कृत्वी । सऽवर्णाम् । अददुः । विवस्वते । उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊँ इति । द्वा । मिथुना । सरण्यूः ॥ १०.१७.२
ऋग्वेद - मण्डल » 10; सूक्त » 17; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 23; मन्त्र » 2
अष्टक » 7; अध्याय » 6; वर्ग » 23; मन्त्र » 2
Meaning -
Transforming the original immortal constant Prakrti in favour of mutable mortal forms of existence, the evolutionary power of divinity, creative and dynamic Prakrti, offers this form of itself to self-refulgent creator and master, and then in that dynamic state as it is then, it bears a twin pair of evolved existence, the Ashvins, positive-negative complementarities of the evolutionary circuit of nature’s dynamics, and produces procreative couples such as Agni and Soma, energy and matter, prana and rayi, male and female, presence and absence (as the two may be described from different points of view).