Loading...
ऋग्वेद मण्डल - 10 के सूक्त 171 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 171/ मन्त्र 3
    ऋषिः - इटो भार्गवः देवता - इन्द्र: छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    त्वं त्यमि॑न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् । मुहु॑: श्रथ्ना मन॒स्यवे॑ ॥

    स्वर सहित पद पाठ

    त्वम् । त्यम् । इ॒न्द्र॒ । मर्त्य॑म् । आ॒स्त्र॒ऽबु॒ध्नाय॑ । वे॒न्यम् । मुहुः॑ । श्र॒थ्नाः॒ । म॒न॒स्यवे॑ ॥


    स्वर रहित मन्त्र

    त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम् । मुहु: श्रथ्ना मनस्यवे ॥

    स्वर रहित पद पाठ

    त्वम् । त्यम् । इन्द्र । मर्त्यम् । आस्त्रऽबुध्नाय । वेन्यम् । मुहुः । श्रथ्नाः । मनस्यवे ॥ १०.१७१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 171; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 29; मन्त्र » 3

    Meaning -
    Indra, for the man of meditative thought and vision on way to freedom of the spirit over body, pray slacken and cast off the bonds of mortal love, hate and jealousy constantly, without relent.

    इस भाष्य को एडिट करें
    Top