साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 171/ मन्त्र 4
त्वं त्यमि॑न्द्र॒ सूर्यं॑ प॒श्चा सन्तं॑ पु॒रस्कृ॑धि । दे॒वानां॑ चित्ति॒रो वश॑म् ॥
स्वर सहित पद पाठत्वम् । त्यम् । इ॒न्द्र॒ । सूर्य॑म् । प॒श्चा । सन्त॑म् । पु॒रः । कृ॒धि॒ । दे॒वाना॑म् । चि॒त् । ति॒रः । वश॑म् ॥
स्वर रहित मन्त्र
त्वं त्यमिन्द्र सूर्यं पश्चा सन्तं पुरस्कृधि । देवानां चित्तिरो वशम् ॥
स्वर रहित पद पाठत्वम् । त्यम् । इन्द्र । सूर्यम् । पश्चा । सन्तम् । पुरः । कृधि । देवानाम् । चित् । तिरः । वशम् ॥ १०.१७१.४
ऋग्वेद - मण्डल » 10; सूक्त » 171; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 29; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 29; मन्त्र » 4
Meaning -
Indra, let the sun, now gone out of sight in the west, arise upfront in the east, mystery otherwise beyond the reach of the devas, the senses.