साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 176/ मन्त्र 3
अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते । रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ॥
स्वर सहित पद पाठअ॒यम् । ऊँ॒ इति॑ । स्यः । प्र । दे॒व॒ऽयुः । होता॑ । य॒ज्ञाय॑ । नी॒य॒ते॒ । रथः॑ । न । योः । अ॒भिऽवृ॑तः । घृणि॑ऽवान् । चे॒त॒ति॒ । त्मना॑ ॥
स्वर रहित मन्त्र
अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते । रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ॥
स्वर रहित पद पाठअयम् । ऊँ इति । स्यः । प्र । देवऽयुः । होता । यज्ञाय । नीयते । रथः । न । योः । अभिऽवृतः । घृणिऽवान् । चेतति । त्मना ॥ १०.१७६.३
ऋग्वेद - मण्डल » 10; सूक्त » 176; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 34; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 34; मन्त्र » 3
Meaning -
This Agni is the same lover of brilliant divines dedicated to life and nature which is the leading light and power of yajna and which is invoked and honoured for the completion and success of any creative project, the same which is radiant and dynamic like the solar chariot and, surrounded by celebrants, gives light, knowledge and showers of the joy of achievement.