Loading...
ऋग्वेद मण्डल - 10 के सूक्त 177 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 177/ मन्त्र 1
    ऋषिः - पतङ्गः प्राजापत्यः देवता - मायाभेदः छन्दः - जगती स्वरः - निषादः

    प॒तं॒गम॒क्तमसु॑रस्य मा॒यया॑ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चित॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: ॥

    स्वर सहित पद पाठ

    प॒त॒ङ्गम् । अ॒क्तम् । असु॑रस्य । मा॒यया॑ । हृ॒दा । प॒श्य॒न्ति॒ । मन॑सा । वि॒पः॒ऽचितः॑ । स॒मु॒द्रे । अ॒न्तरिति॑ । क॒वयः॑ । वि । च॒क्ष॒ते॒ । मरी॑चीनाम् प॒दम् इ॑च्छन्ति वे॒धसः॑ ॥


    स्वर रहित मन्त्र

    पतंगमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चित: । समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधस: ॥

    स्वर रहित पद पाठ

    पतङ्गम् । अक्तम् । असुरस्य । मायया । हृदा । पश्यन्ति । मनसा । विपःऽचितः । समुद्रे । अन्तरिति । कवयः । वि । चक्षते । मरीचीनाम् पदम् इच्छन्ति वेधसः ॥ १०.१७७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 177; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 35; मन्त्र » 1

    Meaning -
    Men of wisdom with dedicated mind and heart see the ‘patanga’, bird-like soul, wrapped in golden hues of mysterious Maya, wondrous potential of the Lord’s Prakrti, in the boundless ocean of the world of existence. Men of vision and imagination see it existing within the oceanic presence of the infinite spirit of the Lord and, inspired by the lord’s love and presence, love to reach nothing but the ultimate reality at the centre of the radiating rays of existence.

    इस भाष्य को एडिट करें
    Top