Loading...
ऋग्वेद मण्डल - 10 के सूक्त 181 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 181/ मन्त्र 3
    ऋषिः - धर्मः सौर्यः देवता - विश्वेदेवा: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    ते॑ऽविन्द॒न्मन॑सा॒ दीध्या॑ना॒ यजु॑: ष्क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धा॒तुर्द्युता॑नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या॑दभरन्घ॒र्ममे॒ते ॥

    स्वर सहित पद पाठ

    ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑नाः । यजुः॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् । धा॒तुः । द्युता॑नात् । स॒वि॒तुः । च॒ । विष्णोः॑ । आ । सूर्या॑त् । अ॒भ॒र॒न् । घ॒र्मम् । ए॒ते ॥


    स्वर रहित मन्त्र

    तेऽविन्दन्मनसा दीध्याना यजु: ष्कन्नं प्रथमं देवयानम् । धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥

    स्वर रहित पद पाठ

    ते । अविन्दन् । मनसा । दीध्यानाः । यजुः । स्कन्नम् । प्रथमम् । देवऽयानम् । धातुः । द्युतानात् । सवितुः । च । विष्णोः । आ । सूर्यात् । अभरन् । घर्मम् । एते ॥ १०.१८१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 181; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 39; मन्त्र » 3

    Meaning -
    They, brilliant in mind and vision, vibrant at heart and burning with passion, received the knowledge for life and living, revealed and released in incessant flow, first and final for men on the path to divinity. And all these, Agni, Vayu, Aditya and Angira, Brahma, Bharadvaja and others that follow ultimately receive the knowledge, light and warmth of life, from the Supreme Sun, self-refulgent sustainer, giver of light, giver of life, omniscient, omnipresent Divinity.

    इस भाष्य को एडिट करें
    Top