साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 182/ मन्त्र 2
ऋषिः - तपुर्मूर्धा बार्हस्पत्यः
देवता - बृहस्पतिः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
नरा॒शंसो॑ नोऽवतु प्रया॒जे शं नो॑ अस्त्वनुया॒जो हवे॑षु । क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा॑ कर॒द्यज॑मानाय॒ शं योः ॥
स्वर सहित पद पाठनरा॒शंसः॑ । नः॒ । अ॒व॒तु॒ । प्र॒ऽया॒जे । शम् । नः॒ । अ॒स्तु॒ । अ॒नु॒ऽया॒जः । हवे॑षु । क्षि॒पत् । अश॑स्तिम् । अप॑ । दुः॒ऽम॒तिम् । ह॒न् । अथ॑ । क॒र॒त् । यज॑मानाय । शम् । योः ॥
स्वर रहित मन्त्र
नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु । क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
स्वर रहित पद पाठनराशंसः । नः । अवतु । प्रऽयाजे । शम् । नः । अस्तु । अनुऽयाजः । हवेषु । क्षिपत् । अशस्तिम् । अप । दुःऽमतिम् । हन् । अथ । करत् । यजमानाय । शम् । योः ॥ १०.१८२.२
ऋग्वेद - मण्डल » 10; सूक्त » 182; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 40; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 40; मन्त्र » 2
Meaning -
May Agni, adorable favourite of humanity, protect and promote us in Prayaja yajna, the preliminaries of the performance. May Agni support and bless us with success and prosperity at our performance of Anuyaja yajna, the great finale. May Agni cast away malignity, destroy evil intention, and do good to the yajamana, free him from fear and disease, and bestow on him good health and prosperity.