Loading...
ऋग्वेद मण्डल - 10 के सूक्त 184 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 184/ मन्त्र 1
    ऋषिः - त्वष्टा गर्भकर्त्ता विष्णुर्वा प्राजापत्यः देवता - लिङ्गोत्ताः (गर्भार्थाशीः) छन्दः - अनुष्टुप् स्वरः - गान्धारः

    विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा॑ रू॒पाणि॑ पिंशतु । आ सि॑ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं॑ दधातु ते ॥

    स्वर सहित पद पाठ

    विष्णुः॑ । योनि॑म् । क॒ल्प॒य॒तु॒ । त्वष्टा॑ । रू॒पाणि॑ । पिं॒श॒तु॒ । आ । सि॒ञ्च॒तु॒ । प्र॒जाऽप॑तिः । धा॒ता । गर्भ॑म् । द॒धा॒तु॒ । ते॒ ॥


    स्वर रहित मन्त्र

    विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥

    स्वर रहित पद पाठ

    विष्णुः । योनिम् । कल्पयतु । त्वष्टा । रूपाणि । पिंशतु । आ । सिञ्चतु । प्रजाऽपतिः । धाता । गर्भम् । दधातु । ते ॥ १०.१८४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 184; मन्त्र » 1
    अष्टक » 8; अध्याय » 8; वर्ग » 42; मन्त्र » 1

    Meaning -
    May Vishnu, omnipresent lord of life energy, prepare your womb through yajna. May Tvashta, nature’s formative intelligence of divinity, create the body form of the foetus in all details. May Prajapati, father spirit of divinity in nature, provide the life nutrients for the foetus. May Dhata, mother power of nature, hold and mature your foetus in the womb.

    इस भाष्य को एडिट करें
    Top