साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 184/ मन्त्र 2
ऋषिः - त्वष्टा गर्भकर्त्ता विष्णुर्वा प्राजापत्यः
देवता - लिङ्गोत्ताः (गर्भार्थाशीः)
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
गर्भं॑ धेहि सिनीवालि॒ गर्भं॑ धेहि सरस्वति । गर्भं॑ ते अ॒श्विनौ॑ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ॥
स्वर सहित पद पाठगर्भ॑म् । धे॒हि॒ । सि॒नी॒वा॒लि॒ । गर्भ॑म् । धे॒हि॒ । स॒र॒स्व॒ति॒ । गर्भ॑म् । ते॒ । अ॒श्विनौ॑ । दे॒वौ । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥
स्वर रहित मन्त्र
गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥
स्वर रहित पद पाठगर्भम् । धेहि । सिनीवालि । गर्भम् । धेहि । सरस्वति । गर्भम् । ते । अश्विनौ । देवौ । आ । धत्ताम् । पुष्करऽस्रजा ॥ १०.१८४.२
ऋग्वेद - मण्डल » 10; सूक्त » 184; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 42; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 42; मन्त्र » 2
Meaning -
O Sinivali, spirit of fecundity, sustain the foetus. O Sarasvati, universal spirit of intelligence, sustain the foetus. O fair expectant mother, may the Ashvins, sun and moon, nature’s complementary currents of creative and generative energy active in the firmament and on earth sustain and mature the foetus to fullness of its life and form.