Loading...
ऋग्वेद मण्डल - 10 के सूक्त 184 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 184/ मन्त्र 3
    ऋषिः - त्वष्टा गर्भकर्त्ता विष्णुर्वा प्राजापत्यः देवता - लिङ्गोत्ताः (गर्भार्थाशीः) छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    हि॒र॒ण्ययी॑ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना॑ । तं त॒त गर्भं॑ हवामहे दश॒मे मा॒सि सूत॑वे ॥

    स्वर सहित पद पाठ

    हि॒र॒ण्ययी॒ इति॑ । अ॒रणी॒ इति॑ । यम् । निः॒ऽमन्थ॑तः । अ॒श्विना॑ । तम् । ते॒ । गर्भ॑म् । ह॒वा॒म॒हे॒ दश॒मे मा॒सि सूत॑वे ॥


    स्वर रहित मन्त्र

    हिरण्ययी अरणी यं निर्मन्थतो अश्विना । तं तत गर्भं हवामहे दशमे मासि सूतवे ॥

    स्वर रहित पद पाठ

    हिरण्ययी इति । अरणी इति । यम् । निःऽमन्थतः । अश्विना । तम् । ते । गर्भम् । हवामहे दशमे मासि सूतवे ॥ १०.१८४.३

    ऋग्वेद - मण्डल » 10; सूक्त » 184; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 42; मन्त्र » 3

    Meaning -
    Just as two golden arani woods produce the fire by friction, so do the Ashvins, by their dynamics of complementarity through nature’s nourishment and formative intelligence, nourish and mature your foetus. That baby in your womb we adore and welcome to emerge into full life in the tenth month of pregnancy.

    इस भाष्य को एडिट करें
    Top