साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 185/ मन्त्र 3
ऋषिः - सत्यधृतिर्वारुणिः
देवता - अदितिः (स्वस्तययनम्)
छन्दः - विराड्गायत्री
स्वरः - षड्जः
यस्मै॑ पु॒त्रासो॒ अदि॑ते॒: प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ॥
स्वर सहित पद पाठयस्मै॑ । पु॒त्रासः॑ । अदि॑तेः । प्र । जी॒वसे॑ । मर्त्या॑य । ज्योतिः॑ । यच्छ॑न्ति । अज॑स्रम् ॥
स्वर रहित मन्त्र
यस्मै पुत्रासो अदिते: प्र जीवसे मर्त्याय । ज्योतिर्यच्छन्त्यजस्रम् ॥
स्वर रहित पद पाठयस्मै । पुत्रासः । अदितेः । प्र । जीवसे । मर्त्याय । ज्योतिः । यच्छन्ति । अजस्रम् ॥ १०.१८५.३
ऋग्वेद - मण्डल » 10; सूक्त » 185; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 43; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 43; मन्त्र » 3
Meaning -
No power can disturb or violate that mortal in life for whom the children of Aditi project their eternal light and protection for the life of man.