Loading...
ऋग्वेद मण्डल - 10 के सूक्त 185 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 185/ मन्त्र 2
    ऋषिः - सत्यधृतिर्वारुणिः देवता - अदितिः (स्वस्तययनम्) छन्दः - निचृद्गायत्री स्वरः - षड्जः

    न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घशं॑सः ॥

    स्वर सहित पद पाठ

    न॒हि । तेषा॑म् । अ॒मा । च॒न । न । अध्व॑ऽसु । वा॒र॒णेषु॑ । ईशे॑ । रि॒पुः । अ॒घऽशं॑सः ॥


    स्वर रहित मन्त्र

    नहि तेषाममा चन नाध्वसु वारणेषु । ईशे रिपुरघशंसः ॥

    स्वर रहित पद पाठ

    नहि । तेषाम् । अमा । चन । न । अध्वऽसु । वारणेषु । ईशे । रिपुः । अघऽशंसः ॥ १०.१८५.२

    ऋग्वेद - मण्डल » 10; सूक्त » 185; मन्त्र » 2
    अष्टक » 8; अध्याय » 8; वर्ग » 43; मन्त्र » 2

    Meaning -
    Neither in home nor on the roads under their invincible protection does any enemy or sinner or scandaliser dare to intrude and disturb a dedicated person. (Their rule and protection is complete and inviolable.)

    इस भाष्य को एडिट करें
    Top