ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 1
ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः
देवता - आपो गावो वा, अग्नीसोमौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - गान्धारः
नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्त्सि॑षक्त रेवतीः । अग्नी॑षोमा पुनर्वसू अ॒स्मे धा॑रयतं र॒यिम् ॥
स्वर सहित पद पाठनि । व॒र्त॒ध्व॒म् । मा । अनु॑ । गा॒त॒ । अ॒स्मान् । सि॒स॒क्त॒ । रेवतीः । अग्नी॑षोमा । पु॒न॒र्व॒सू॒ इति॑ पुनःऽवसू । अ॒स्मे इति॑ । धा॒र॒य॒त॒म् । र॒यिम् ॥
स्वर रहित मन्त्र
नि वर्तध्वं मानु गातास्मान्त्सिषक्त रेवतीः । अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥
स्वर रहित पद पाठनि । वर्तध्वम् । मा । अनु । गात । अस्मान् । सिसक्त । रेवतीः । अग्नीषोमा । पुनर्वसू इति पुनःऽवसू । अस्मे इति । धारयतम् । रयिम् ॥ १०.१९.१
ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 1
Meaning -
O cows, fluent energies, flowing waters and radiant rays of light, O dynamic people, all treasure holds of wealth, go round and come, go not elsewhere, come bearing wealth of life. Bring us showers of abundant food and energy. Agni and Soma, fire and water energy, Punarvasu, wealth in circulation, bring in wealth for us from all round.