ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 2
ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः
देवता - आपो गावो वा
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु । इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे॑ना उ॒पाज॑तु ॥
स्वर सहित पद पाठपुनः॑ । ए॒नाः॒ । नि । व॒र्त॒य॒ । पुनः॑ । ए॒नाः॒ । नि । आ । कु॒रु॒ । इन्द्र॑ । ए॒नाः॒ । नि । य॒च्छ॒तु॒ । अ॒ग्निः । ए॒नाः॒ । उ॒प॒ऽआज॑तु ॥
स्वर रहित मन्त्र
पुनरेना नि वर्तय पुनरेना न्या कुरु । इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु ॥
स्वर रहित पद पाठपुनः । एनाः । नि । वर्तय । पुनः । एनाः । नि । आ । कुरु । इन्द्र । एनाः । नि । यच्छतु । अग्निः । एनाः । उपऽआजतु ॥ १०.१९.२
ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 2
Meaning -
O ruler, keep the dynamics in motion and circulation, control them back and forth. Let Indra, the controller, keep them in controlled circulation. Let Agni, the enlightened, keep them in radiation, watch them and keep them in ordered motion.