Loading...
ऋग्वेद मण्डल - 10 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 3
    ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः देवता - आपो गावो वा छन्दः - निचृत्त्रिष्टुप् स्वरः - गान्धारः

    पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्पु॑ष्यन्तु॒ गोप॑तौ । इ॒हैवाग्ने॒ नि धा॑रये॒ह ति॑ष्ठतु॒ या र॒यिः ॥

    स्वर सहित पद पाठ

    पुनः॑ । ए॒ताः । नि । व॒र्त॒न्ता॒म् । अ॒स्मिन् । पु॒ष्य॒न्तु॒ । गोऽप॑तौ । इ॒ह । ए॒व । अ॒ग्ने॒ । नि । धा॒र॒य॒ । इ॒ह । ति॒ष्ठ॒तु॒ । या । र॒यिः ॥


    स्वर रहित मन्त्र

    पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ । इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥

    स्वर रहित पद पाठ

    पुनः । एताः । नि । वर्तन्ताम् । अस्मिन् । पुष्यन्तु । गोऽपतौ । इह । एव । अग्ने । नि । धारय । इह । तिष्ठतु । या । रयिः ॥ १०.१९.३

    ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 3
    अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 3

    Meaning -
    Let these dynamic forces in circulation come back again, grow and rise in this social system governed by the ruling power. Here itself, O Agni, keep their reins on hold, and let the wealth centre here in the soul of the system.

    इस भाष्य को एडिट करें
    Top