Loading...
ऋग्वेद मण्डल - 10 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 4
    ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः देवता - आपो गावो वा छन्दः - निचृत्त्रिष्टुप् स्वरः - गान्धारः

    यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥

    स्वर सहित पद पाठ

    यत् । नि॒ऽयान॑म् । नि॒ऽअय॑नम् । स॒म्ऽज्ञान॑म् । यत् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नन् । नि॒ऽवर्त॑नम् । यः । गो॒पाः । अपि॑ । तम् । हु॒वे॒ ॥


    स्वर रहित मन्त्र

    यन्नियानं न्ययनं संज्ञानं यत्परायणम् । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥

    स्वर रहित पद पाठ

    यत् । निऽयानम् । निऽअयनम् । सम्ऽज्ञानम् । यत् । पराऽअयनम् । आऽवर्तनन् । निऽवर्तनम् । यः । गोपाः । अपि । तम् । हुवे ॥ १०.१९.४

    ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 4
    अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 4

    Meaning -
    Of the people in the society, of the dynamics of wealth in the socio-political system, of the fluctuations of mind and sense in the individual personality, the movement outward, movement inward, conscious balance and equilibrium, the expense out again, withdrawal, release and hold, I watch, and I invoke and call up whoever is the keeper, ruler and master.

    इस भाष्य को एडिट करें
    Top