ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 4
ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः
देवता - आपो गावो वा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - गान्धारः
यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ॥
स्वर सहित पद पाठयत् । नि॒ऽयान॑म् । नि॒ऽअय॑नम् । स॒म्ऽज्ञान॑म् । यत् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नन् । नि॒ऽवर्त॑नम् । यः । गो॒पाः । अपि॑ । तम् । हु॒वे॒ ॥
स्वर रहित मन्त्र
यन्नियानं न्ययनं संज्ञानं यत्परायणम् । आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
स्वर रहित पद पाठयत् । निऽयानम् । निऽअयनम् । सम्ऽज्ञानम् । यत् । पराऽअयनम् । आऽवर्तनन् । निऽवर्तनम् । यः । गोपाः । अपि । तम् । हुवे ॥ १०.१९.४
ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 4
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 4
Meaning -
Of the people in the society, of the dynamics of wealth in the socio-political system, of the fluctuations of mind and sense in the individual personality, the movement outward, movement inward, conscious balance and equilibrium, the expense out again, withdrawal, release and hold, I watch, and I invoke and call up whoever is the keeper, ruler and master.