ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 5
ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः
देवता - आपो गावो वा
छन्दः - निचृत्त्रिष्टुप्
स्वरः - गान्धारः
य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ॥
स्वर सहित पद पाठयः । उ॒त्ऽआन॑ट् । वि॒ऽअय॑नम् । यः । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । अपि॑ । गो॒पाः । नि । व॒र्त॒ता॒म् ॥
स्वर रहित मन्त्र
य उदानड्व्ययनं य उदानट् परायणम् । आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥
स्वर रहित पद पाठयः । उत्ऽआनट् । विऽअयनम् । यः । उत्ऽआनट् । पराऽअयनम् । आऽवर्तनम् । निऽवर्तनम् । अपि । गोपाः । नि । वर्तताम् ॥ १०.१९.५
ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 5
Meaning -
Whatever the expense out, whatever the investment out, revolvement of wealth, energy and assets, whatever the total state of economy in action, let the managing powers constantly watch and control.