Loading...
ऋग्वेद मण्डल - 10 के सूक्त 19 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 5
    ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः देवता - आपो गावो वा छन्दः - निचृत्त्रिष्टुप् स्वरः - गान्धारः

    य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् । आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ॥

    स्वर सहित पद पाठ

    यः । उ॒त्ऽआन॑ट् । वि॒ऽअय॑नम् । यः । उ॒त्ऽआन॑ट् । प॒रा॒ऽअय॑नम् । आ॒ऽवर्त॑नम् । नि॒ऽवर्त॑नम् । अपि॑ । गो॒पाः । नि । व॒र्त॒ता॒म् ॥


    स्वर रहित मन्त्र

    य उदानड्व्ययनं य उदानट् परायणम् । आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥

    स्वर रहित पद पाठ

    यः । उत्ऽआनट् । विऽअयनम् । यः । उत्ऽआनट् । पराऽअयनम् । आऽवर्तनम् । निऽवर्तनम् । अपि । गोपाः । नि । वर्तताम् ॥ १०.१९.५

    ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 5
    अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 5

    Meaning -
    Whatever the expense out, whatever the investment out, revolvement of wealth, energy and assets, whatever the total state of economy in action, let the managing powers constantly watch and control.

    इस भाष्य को एडिट करें
    Top