साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 190/ मन्त्र 3
ऋषिः - अघमर्षणो माधुच्छन्दसः
देवता - भाववृत्तम्
छन्दः - पादनिचृत्त्रिष्टुप्
स्वरः - गान्धारः
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥
स्वर सहित पद पाठसू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् । दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥
स्वर रहित मन्त्र
सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्व: ॥
स्वर रहित पद पाठसूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् । दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥ १०.१९०.३
ऋग्वेद - मण्डल » 10; सूक्त » 190; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 48; मन्त्र » 3
अष्टक » 8; अध्याय » 8; वर्ग » 48; मन्त्र » 3
Meaning -
The supreme master creator and controller planned the sun and moon, heaven and earth, the middle regions and the regions of bliss as ever before since eternity.