Loading...
ऋग्वेद मण्डल - 10 के सूक्त 190 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 190/ मन्त्र 3
    ऋषिः - अघमर्षणो माधुच्छन्दसः देवता - भाववृत्तम् छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - गान्धारः

    सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्व॑: ॥

    स्वर सहित पद पाठ

    सू॒र्या॒च॒न्द्र॒मसौ॑ । धा॒ता । य॒था॒पू॒र्वम् । अ॒क॒ल्प॒य॒त् । दिव॑म् । च॒ । पृ॒थि॒वीम् । च॒ । अ॒न्तरि॑क्षम् । अथो॒ इति॑ । स्वः॑ ॥


    स्वर रहित मन्त्र

    सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्व: ॥

    स्वर रहित पद पाठ

    सूर्याचन्द्रमसौ । धाता । यथापूर्वम् । अकल्पयत् । दिवम् । च । पृथिवीम् । च । अन्तरिक्षम् । अथो इति । स्वः ॥ १०.१९०.३

    ऋग्वेद - मण्डल » 10; सूक्त » 190; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 48; मन्त्र » 3

    Meaning -
    The supreme master creator and controller planned the sun and moon, heaven and earth, the middle regions and the regions of bliss as ever before since eternity.

    इस भाष्य को एडिट करें
    Top