साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 191/ मन्त्र 2
सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् । दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥
स्वर सहित पद पाठसम् । ग॒च्छ॒ध्व॒म् । सम् । व॒द॒ध्व॒म् । सम् । वः॒ । मनां॑सि । जा॒न॒ता॒म् । दे॒वाः । भा॒गम् । यथा॑ । पूर्वे॑ । स॒म्ऽजा॒ना॒नाः । उ॒प॒ऽआस॑ते ॥
स्वर रहित मन्त्र
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् । देवा भागं यथा पूर्वे संजानाना उपासते ॥
स्वर रहित पद पाठसम् । गच्छध्वम् । सम् । वदध्वम् । सम् । वः । मनांसि । जानताम् । देवाः । भागम् । यथा । पूर्वे । सम्ऽजानानाः । उपऽआसते ॥ १०.१९१.२
ऋग्वेद - मण्डल » 10; सूक्त » 191; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 49; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 49; मन्त्र » 2
Meaning -
Move together forward in unison, speak together, and with equal mind all in accord, know you all together as the sages of old, knowing and doing together, play their part in life and fulfill their duty according to Dharma.