Loading...
ऋग्वेद मण्डल - 10 के सूक्त 191 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 191/ मन्त्र 3
    ऋषिः - संवननः देवता - संज्ञानम् छन्दः - त्रिष्टुप् स्वरः - धैवतः

    स॒मा॒नो मन्त्र॒: समि॑तिः समा॒नी स॑मा॒नं मन॑: स॒ह चि॒त्तमे॑षाम् । स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥

    स्वर सहित पद पाठ

    स॒मा॒नः । मन्त्रः॑ । सम्ऽइ॑तिः । स॒मा॒नी । स॒मा॒नम् । मनः॑ । स॒ह । चि॒त्तम् । ए॒षा॒म् । स॒मा॒नम् । मन्त्र॑म् ॥


    स्वर रहित मन्त्र

    समानो मन्त्र: समितिः समानी समानं मन: सह चित्तमेषाम् । समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥

    स्वर रहित पद पाठ

    समानः । मन्त्रः । सम्ऽइतिः । समानी । समानम् । मनः । सह । चित्तम् । एषाम् । समानम् । मन्त्रम् । अमि । मंत्रये । वः । समानेन । वः । हविषा । जुहोमि ॥ १०.१९१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 191; मन्त्र » 3
    अष्टक » 8; अध्याय » 8; वर्ग » 49; मन्त्र » 3

    Meaning -
    Let your guiding mantra be one and equal, your assembly, one and equal, your mind, one in accord in thinking and purpose for all of you. I commit you all to the same one mantra for thought, goals and policy, and I vest you all with equal and common means and methods for living and working.

    इस भाष्य को एडिट करें
    Top