साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 191/ मन्त्र 4
स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒: सुस॒हास॑ति ॥
स्वर सहित पद पाठस॒मा॒नी । वः॒ । आऽकू॑तिः । स॒मा॒ना । हृद॑यानि । वः॒ । स॒मा॒नम् । अ॒स्तु॒ । वः॒ । मनः॑ । यथा॑ । वः॒ । सुऽस॑ह । अस॑ति ॥
स्वर रहित मन्त्र
समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो यथा व: सुसहासति ॥
स्वर रहित पद पाठसमानी । वः । आऽकूतिः । समाना । हृदयानि । वः । समानम् । अस्तु । वः । मनः । यथा । वः । सुऽसह । असति ॥ १०.१९१.४
ऋग्वेद - मण्डल » 10; सूक्त » 191; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 49; मन्त्र » 4
अष्टक » 8; अध्याय » 8; वर्ग » 49; मन्त्र » 4
Meaning -
Let your discussion and resolve be equal and common, your heart, feelings and passions equal and common. Let your thought and will be equal and common so that you may realise and enjoy a common wealth of peace, progress and all round well being for all in commonalty.