Loading...
ऋग्वेद मण्डल - 10 के सूक्त 2 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 7
    ऋषिः - त्रितः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यं त्वा॒ द्यावा॑पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा॑ सु॒जनि॑मा ज॒जान॑ । पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं॑ द्यु॒मद॑ग्ने समिधा॒नो वि भा॑हि ॥

    स्वर सहित पद पाठ

    यम् । त्वा॒ । द्यावा॑पृथि॒वी इति॑ । यम् । त्वा॒ । आपः॑ । त्वष्टा॑ । यम् । त्वा॒ । सु॒ऽजमि॑मा । ज॒जान॑ । पन्था॑म् । अनु॑ । प्र॒ऽवि॒द्वान् । पि॒तृ॒ऽयान॑म् । द्यु॒ऽमत् । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । वि । भा॒हि॒ ॥


    स्वर रहित मन्त्र

    यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान । पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥

    स्वर रहित पद पाठ

    यम् । त्वा । द्यावापृथिवी इति । यम् । त्वा । आपः । त्वष्टा । यम् । त्वा । सुऽजमिमा । जजान । पन्थाम् । अनु । प्रऽविद्वान् । पितृऽयानम् । द्युऽमत् । अग्ने । सम्ऽइधानः । वि । भाहि ॥ १०.२.७

    ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 7
    अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 7

    Meaning -
    O Agni, you whom the heavens bear as sun and light, the middle regions bear as wind and electricity, and the earth bears as fire and magnetic energy, whom Tvashta, cosmic maker of all forms of existence, fashioned forth and brought into existence, you, O Agni, O Sun, knower of the paths of father Time and mother Niyati, cosmic intelligence, and of the Karma and fate of ancestors, children of time, you, lighted in the vedi and blazing in the heavens, pray shine on us and illuminate the paths of life for us.

    इस भाष्य को एडिट करें
    Top