ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 6
विश्वे॑षां॒ ह्य॑ध्व॒राणा॒मनी॑कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ । स आ य॑जस्व नृ॒वती॒रनु॒ क्षा स्पा॒र्हा इष॑: क्षु॒मती॑र्वि॒श्वज॑न्याः ॥
स्वर सहित पद पाठविश्वे॑षाम् । हि । अ॒ध्व॒राणा॑म् । अनी॑कम् । चि॒त्रम् । के॒तुम् । जनि॑ता । त्वा॒ । ज॒जान॑ । सः । आ । य॒ज॒स्व॒ । नृ॒ऽवतीः॑ । अनु॑ । क्षाः । स्पा॒र्हाः । इषः॑ । क्षु॒ऽमतीः॑ । वि॒स्वऽज॑न्याः ॥
स्वर रहित मन्त्र
विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान । स आ यजस्व नृवतीरनु क्षा स्पार्हा इष: क्षुमतीर्विश्वजन्याः ॥
स्वर रहित पद पाठविश्वेषाम् । हि । अध्वराणाम् । अनीकम् । चित्रम् । केतुम् । जनिता । त्वा । जजान । सः । आ । यजस्व । नृऽवतीः । अनु । क्षाः । स्पार्हाः । इषः । क्षुऽमतीः । विस्वऽजन्याः ॥ १०.२.६
ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 6
अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 6
Meaning -
The creator of all the stars and planets of the universe moving in their orbits created you too, O Agni, O sun, wonderful pioneer and commander of the solar system. Pray come, join us and give us lands and earths blest with noble people, and bring us cherished foods, energies and knowledges, and let there be showers of rain giving us abundance of food and fertility for the life species of the world.