Loading...
ऋग्वेद मण्डल - 10 के सूक्त 2 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 5
    ऋषिः - त्रितः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या॑सः । अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ॥

    स्वर सहित पद पाठ

    यत् । पा॒क॒ऽत्रा । मन॑सा । दी॒नऽद॑क्षाः । न । य॒ज्ञस्य॑ । म॒न्व॒ते । मर्त्या॑सः । अ॒ग्निः । तत् । होता॑ । क्र॒तु॒ऽवित् । वि॒ऽजा॒नन् । यजि॑ष्ठः । दे॒वान् । ऋ॒तु॒ऽशः । य॒जा॒ति॒ ॥


    स्वर रहित मन्त्र

    यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः । अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवाँ ऋतुशो यजाति ॥

    स्वर रहित पद पाठ

    यत् । पाकऽत्रा । मनसा । दीनऽदक्षाः । न । यज्ञस्य । मन्वते । मर्त्यासः । अग्निः । तत् । होता । क्रतुऽवित् । विऽजानन् । यजिष्ठः । देवान् । ऋतुऽशः । यजाति ॥ १०.२.५

    ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 5
    अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 5

    Meaning -
    And if we mortals, either because of immature mind or poor faith and want of expertise, do not know and do not understand and appreciate the way the divine solar yajna is going on, even so Agni, the high priest of that yajna, knowing, ordering and conducting that yajna, the most adorable pervasive all reaching partner, carries on the yajna of heavenly bodies in order according to the time and seasons.

    इस भाष्य को एडिट करें
    Top