ऋग्वेद - मण्डल 10/ सूक्त 21/ मन्त्र 2
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - अग्निः
छन्दः - पादनिचृत्पङ्क्ति
स्वरः - पञ्चमः
त्वामु॒ ते स्वा॒भुव॑: शु॒म्भन्त्यश्व॑राधसः । वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी॑तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ॥
स्वर सहित पद पाठत्वाम् । ऊँ॒ इति॑ । ते । सु॒ऽआ॒भुवः॑ । शु॒म्भन्ति॑ । अश्व॑ऽराधसः । वेति॑ । त्वाम् । उ॒प॒ऽसेच॑नी । वि । वः॒ । मदे॑ । ऋजी॑तिः । अ॒ग्ने॒ । आऽहु॑तिः । विव॑क्षसे ॥
स्वर रहित मन्त्र
त्वामु ते स्वाभुव: शुम्भन्त्यश्वराधसः । वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥
स्वर रहित पद पाठत्वाम् । ऊँ इति । ते । सुऽआभुवः । शुम्भन्ति । अश्वऽराधसः । वेति । त्वाम् । उपऽसेचनी । वि । वः । मदे । ऋजीतिः । अग्ने । आऽहुतिः । विवक्षसे ॥ १०.२१.२
ऋग्वेद - मण्डल » 10; सूक्त » 21; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 4; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 4; मन्त्र » 2
Meaning -
Those self-radiant self reliant men of strength and success adore and exalt you. Their simple, honest and natural homage of oblations reaches you for your pleasure and satisfaction. Verily you are great for the devotees.