Loading...
ऋग्वेद मण्डल - 10 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 21/ मन्त्र 3
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - अग्निः छन्दः - विराट्पङ्क्ति स्वरः - पञ्चमः

    त्वे ध॒र्माण॑ आसते जु॒हूभि॑: सिञ्च॒तीरि॑व । कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो॑ धिषे॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    त्वे इति॑ । ध॒र्माणः॑ । आ॒स॒ते॒ । जु॒हूभिः॑ । सि॒ञ्च॒तीःऽइ॑व । कृ॒ष्णा । रू॒पाणि॑ । अर्जु॑ना । वि । वः॒ । मदे॑ । विश्वाः॑ । अधि॑ । श्रियः॑ । धि॒षे॒ । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    त्वे धर्माण आसते जुहूभि: सिञ्चतीरिव । कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥

    स्वर रहित पद पाठ

    त्वे इति । धर्माणः । आसते । जुहूभिः । सिञ्चतीःऽइव । कृष्णा । रूपाणि । अर्जुना । वि । वः । मदे । विश्वाः । अधि । श्रियः । धिषे । विवक्षसे ॥ १०.२१.३

    ऋग्वेद - मण्डल » 10; सूक्त » 21; मन्त्र » 3
    अष्टक » 7; अध्याय » 7; वर्ग » 4; मन्त्र » 3

    Meaning -
    Devotees dedicated to your Dharma serve and feed you with profuse ladlefuls of ghrta, you who for your pleasure and excitement bear white and dark flames and fumes and assume all the beauties and graces of life. Verily you are great for your devotees.

    इस भाष्य को एडिट करें
    Top