ऋग्वेद - मण्डल 10/ सूक्त 22/ मन्त्र 2
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
इ॒ह श्रु॒त इन्द्रो॑ अ॒स्मे अ॒द्य स्तवे॑ व॒ज्र्यृची॑षमः । मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ॥
स्वर सहित पद पाठइ॒ह । श्रु॒तः । इन्द्रः॑ । अ॒स्मे इति॑ । अ॒द्य । स्तवे॑ । व॒ज्री । ऋची॑षमः । मि॒त्रः । न । यः । जने॑षु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ॥
स्वर रहित मन्त्र
इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः । मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥
स्वर रहित पद पाठइह । श्रुतः । इन्द्रः । अस्मे इति । अद्य । स्तवे । वज्री । ऋचीषमः । मित्रः । न । यः । जनेषु । आ । यशः । चक्रे । असामि । आ ॥ १०.२२.२
ऋग्वेद - मण्डल » 10; सूक्त » 22; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 2
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 2
Meaning -
Indra, lord of justice and thunder is renowned and sung here among us, most adorable worthy of worship for us, who is glorified among people, perfect and absolute and kind as a friend.