ऋग्वेद - मण्डल 10/ सूक्त 22/ मन्त्र 5
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - इन्द्र:
छन्दः - पादनिचृदनुष्टुप्
स्वरः - गान्धारः
त्वं त्या चि॒द्वात॒स्याश्वागा॑ ऋ॒ज्रा त्मना॒ वह॑ध्यै । ययो॑र्दे॒वो न मर्त्यो॑ य॒न्ता नकि॑र्वि॒दाय्य॑: ॥
स्वर सहित पद पाठत्वम् । त्या । चि॒त् । वात॑स्य । अश्वा॑ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना॑ । वह॑ध्यै । ययोः॑ । दे॒वः । न । मर्त्यः॑ । य॒न्ता । नकिः॑ । वि॒दाय्यः॑ ॥
स्वर रहित मन्त्र
त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै । ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्य: ॥
स्वर रहित पद पाठत्वम् । त्या । चित् । वातस्य । अश्वा । आ । अगाः । ऋज्रा । त्मना । वहध्यै । ययोः । देवः । न । मर्त्यः । यन्ता । नकिः । विदाय्यः ॥ १०.२२.५
ऋग्वेद - मण्डल » 10; सूक्त » 22; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 5
अष्टक » 7; अध्याय » 7; वर्ग » 6; मन्त्र » 5
Meaning -
You by yourself impel those two straight and natural currents of cosmic energy of which there is no other impeller divine or human, nor is any one else who really knows. (The energies may be interpreted as prana and apana of the body system too.)