Loading...
ऋग्वेद मण्डल - 10 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 24/ मन्त्र 2
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - इन्द्र: छन्दः - स्वराडार्चीपङ्क्ति स्वरः - पञ्चमः

    त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे । शची॑पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं॑ नो धेहि॒ वार्यं॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    त्वाम् । य॒ज्ञेभिः॑ । उ॒क्थैः । उप॑ । ह॒व्येभिः॑ । ई॒म॒हे॒ । शची॑ऽपते । श॒ची॒न॒म् । वि । वः॒ । मदे॑ । श्रेष्ठ॑म् । नः॒ । धे॒हि॒ । वार्य॑म् । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे । शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥

    स्वर रहित पद पाठ

    त्वाम् । यज्ञेभिः । उक्थैः । उप । हव्येभिः । ईमहे । शचीऽपते । शचीनम् । वि । वः । मदे । श्रेष्ठम् । नः । धेहि । वार्यम् । विवक्षसे ॥ १०.२४.२

    ऋग्वेद - मण्डल » 10; सूक्त » 24; मन्त्र » 2
    अष्टक » 7; अध्याय » 7; वर्ग » 10; मन्त्र » 2

    Meaning -
    With yajnas, mantras and oblations of holy fragrances we adore and worship you, O lord of omniscience and omnipotence, and we pray that in the ecstasy of your own self and generosity, bear and bring us the best and choicest of your grand gifts for us. O lord, you are ever waxing great and glorious.

    इस भाष्य को एडिट करें
    Top